Declension table of ?cakrāṅganā

Deva

FeminineSingularDualPlural
Nominativecakrāṅganā cakrāṅgane cakrāṅganāḥ
Vocativecakrāṅgane cakrāṅgane cakrāṅganāḥ
Accusativecakrāṅganām cakrāṅgane cakrāṅganāḥ
Instrumentalcakrāṅganayā cakrāṅganābhyām cakrāṅganābhiḥ
Dativecakrāṅganāyai cakrāṅganābhyām cakrāṅganābhyaḥ
Ablativecakrāṅganāyāḥ cakrāṅganābhyām cakrāṅganābhyaḥ
Genitivecakrāṅganāyāḥ cakrāṅganayoḥ cakrāṅganānām
Locativecakrāṅganāyām cakrāṅganayoḥ cakrāṅganāsu

Adverb -cakrāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria