Declension table of ?cakrāṅgā

Deva

FeminineSingularDualPlural
Nominativecakrāṅgā cakrāṅge cakrāṅgāḥ
Vocativecakrāṅge cakrāṅge cakrāṅgāḥ
Accusativecakrāṅgām cakrāṅge cakrāṅgāḥ
Instrumentalcakrāṅgayā cakrāṅgābhyām cakrāṅgābhiḥ
Dativecakrāṅgāyai cakrāṅgābhyām cakrāṅgābhyaḥ
Ablativecakrāṅgāyāḥ cakrāṅgābhyām cakrāṅgābhyaḥ
Genitivecakrāṅgāyāḥ cakrāṅgayoḥ cakrāṅgāṇām
Locativecakrāṅgāyām cakrāṅgayoḥ cakrāṅgāsu

Adverb -cakrāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria