Declension table of cakrāṅga

Deva

NeuterSingularDualPlural
Nominativecakrāṅgam cakrāṅge cakrāṅgāṇi
Vocativecakrāṅga cakrāṅge cakrāṅgāṇi
Accusativecakrāṅgam cakrāṅge cakrāṅgāṇi
Instrumentalcakrāṅgeṇa cakrāṅgābhyām cakrāṅgaiḥ
Dativecakrāṅgāya cakrāṅgābhyām cakrāṅgebhyaḥ
Ablativecakrāṅgāt cakrāṅgābhyām cakrāṅgebhyaḥ
Genitivecakrāṅgasya cakrāṅgayoḥ cakrāṅgāṇām
Locativecakrāṅge cakrāṅgayoḥ cakrāṅgeṣu

Compound cakrāṅga -

Adverb -cakrāṅgam -cakrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria