Declension table of ?cakrāṭa

Deva

MasculineSingularDualPlural
Nominativecakrāṭaḥ cakrāṭau cakrāṭāḥ
Vocativecakrāṭa cakrāṭau cakrāṭāḥ
Accusativecakrāṭam cakrāṭau cakrāṭān
Instrumentalcakrāṭena cakrāṭābhyām cakrāṭaiḥ cakrāṭebhiḥ
Dativecakrāṭāya cakrāṭābhyām cakrāṭebhyaḥ
Ablativecakrāṭāt cakrāṭābhyām cakrāṭebhyaḥ
Genitivecakrāṭasya cakrāṭayoḥ cakrāṭānām
Locativecakrāṭe cakrāṭayoḥ cakrāṭeṣu

Compound cakrāṭa -

Adverb -cakrāṭam -cakrāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria