Declension table of ?cakoradṛś

Deva

MasculineSingularDualPlural
Nominativecakoradṛk cakoradṛśau cakoradṛśaḥ
Vocativecakoradṛk cakoradṛśau cakoradṛśaḥ
Accusativecakoradṛśam cakoradṛśau cakoradṛśaḥ
Instrumentalcakoradṛśā cakoradṛgbhyām cakoradṛgbhiḥ
Dativecakoradṛśe cakoradṛgbhyām cakoradṛgbhyaḥ
Ablativecakoradṛśaḥ cakoradṛgbhyām cakoradṛgbhyaḥ
Genitivecakoradṛśaḥ cakoradṛśoḥ cakoradṛśām
Locativecakoradṛśi cakoradṛśoḥ cakoradṛkṣu

Compound cakoradṛk -

Adverb -cakoradṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria