Declension table of ?cakitahṛdayā

Deva

FeminineSingularDualPlural
Nominativecakitahṛdayā cakitahṛdaye cakitahṛdayāḥ
Vocativecakitahṛdaye cakitahṛdaye cakitahṛdayāḥ
Accusativecakitahṛdayām cakitahṛdaye cakitahṛdayāḥ
Instrumentalcakitahṛdayayā cakitahṛdayābhyām cakitahṛdayābhiḥ
Dativecakitahṛdayāyai cakitahṛdayābhyām cakitahṛdayābhyaḥ
Ablativecakitahṛdayāyāḥ cakitahṛdayābhyām cakitahṛdayābhyaḥ
Genitivecakitahṛdayāyāḥ cakitahṛdayayoḥ cakitahṛdayānām
Locativecakitahṛdayāyām cakitahṛdayayoḥ cakitahṛdayāsu

Adverb -cakitahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria