Declension table of ?cakitahṛdaya

Deva

NeuterSingularDualPlural
Nominativecakitahṛdayam cakitahṛdaye cakitahṛdayāni
Vocativecakitahṛdaya cakitahṛdaye cakitahṛdayāni
Accusativecakitahṛdayam cakitahṛdaye cakitahṛdayāni
Instrumentalcakitahṛdayena cakitahṛdayābhyām cakitahṛdayaiḥ
Dativecakitahṛdayāya cakitahṛdayābhyām cakitahṛdayebhyaḥ
Ablativecakitahṛdayāt cakitahṛdayābhyām cakitahṛdayebhyaḥ
Genitivecakitahṛdayasya cakitahṛdayayoḥ cakitahṛdayānām
Locativecakitahṛdaye cakitahṛdayayoḥ cakitahṛdayeṣu

Compound cakitahṛdaya -

Adverb -cakitahṛdayam -cakitahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria