Declension table of ?cakitahṛdaya

Deva

MasculineSingularDualPlural
Nominativecakitahṛdayaḥ cakitahṛdayau cakitahṛdayāḥ
Vocativecakitahṛdaya cakitahṛdayau cakitahṛdayāḥ
Accusativecakitahṛdayam cakitahṛdayau cakitahṛdayān
Instrumentalcakitahṛdayena cakitahṛdayābhyām cakitahṛdayaiḥ cakitahṛdayebhiḥ
Dativecakitahṛdayāya cakitahṛdayābhyām cakitahṛdayebhyaḥ
Ablativecakitahṛdayāt cakitahṛdayābhyām cakitahṛdayebhyaḥ
Genitivecakitahṛdayasya cakitahṛdayayoḥ cakitahṛdayānām
Locativecakitahṛdaye cakitahṛdayayoḥ cakitahṛdayeṣu

Compound cakitahṛdaya -

Adverb -cakitahṛdayam -cakitahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria