Declension table of ?cakāsita

Deva

NeuterSingularDualPlural
Nominativecakāsitam cakāsite cakāsitāni
Vocativecakāsita cakāsite cakāsitāni
Accusativecakāsitam cakāsite cakāsitāni
Instrumentalcakāsitena cakāsitābhyām cakāsitaiḥ
Dativecakāsitāya cakāsitābhyām cakāsitebhyaḥ
Ablativecakāsitāt cakāsitābhyām cakāsitebhyaḥ
Genitivecakāsitasya cakāsitayoḥ cakāsitānām
Locativecakāsite cakāsitayoḥ cakāsiteṣu

Compound cakāsita -

Adverb -cakāsitam -cakāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria