Declension table of ?cakṣurvardhanikā

Deva

FeminineSingularDualPlural
Nominativecakṣurvardhanikā cakṣurvardhanike cakṣurvardhanikāḥ
Vocativecakṣurvardhanike cakṣurvardhanike cakṣurvardhanikāḥ
Accusativecakṣurvardhanikām cakṣurvardhanike cakṣurvardhanikāḥ
Instrumentalcakṣurvardhanikayā cakṣurvardhanikābhyām cakṣurvardhanikābhiḥ
Dativecakṣurvardhanikāyai cakṣurvardhanikābhyām cakṣurvardhanikābhyaḥ
Ablativecakṣurvardhanikāyāḥ cakṣurvardhanikābhyām cakṣurvardhanikābhyaḥ
Genitivecakṣurvardhanikāyāḥ cakṣurvardhanikayoḥ cakṣurvardhanikānām
Locativecakṣurvardhanikāyām cakṣurvardhanikayoḥ cakṣurvardhanikāsu

Adverb -cakṣurvardhanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria