Declension table of ?cakṣurvanya

Deva

MasculineSingularDualPlural
Nominativecakṣurvanyaḥ cakṣurvanyau cakṣurvanyāḥ
Vocativecakṣurvanya cakṣurvanyau cakṣurvanyāḥ
Accusativecakṣurvanyam cakṣurvanyau cakṣurvanyān
Instrumentalcakṣurvanyena cakṣurvanyābhyām cakṣurvanyaiḥ cakṣurvanyebhiḥ
Dativecakṣurvanyāya cakṣurvanyābhyām cakṣurvanyebhyaḥ
Ablativecakṣurvanyāt cakṣurvanyābhyām cakṣurvanyebhyaḥ
Genitivecakṣurvanyasya cakṣurvanyayoḥ cakṣurvanyānām
Locativecakṣurvanye cakṣurvanyayoḥ cakṣurvanyeṣu

Compound cakṣurvanya -

Adverb -cakṣurvanyam -cakṣurvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria