Declension table of ?cakṣurnimitā

Deva

FeminineSingularDualPlural
Nominativecakṣurnimitā cakṣurnimite cakṣurnimitāḥ
Vocativecakṣurnimite cakṣurnimite cakṣurnimitāḥ
Accusativecakṣurnimitām cakṣurnimite cakṣurnimitāḥ
Instrumentalcakṣurnimitayā cakṣurnimitābhyām cakṣurnimitābhiḥ
Dativecakṣurnimitāyai cakṣurnimitābhyām cakṣurnimitābhyaḥ
Ablativecakṣurnimitāyāḥ cakṣurnimitābhyām cakṣurnimitābhyaḥ
Genitivecakṣurnimitāyāḥ cakṣurnimitayoḥ cakṣurnimitānām
Locativecakṣurnimitāyām cakṣurnimitayoḥ cakṣurnimitāsu

Adverb -cakṣurnimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria