Declension table of ?cakṣurnimita

Deva

NeuterSingularDualPlural
Nominativecakṣurnimitam cakṣurnimite cakṣurnimitāni
Vocativecakṣurnimita cakṣurnimite cakṣurnimitāni
Accusativecakṣurnimitam cakṣurnimite cakṣurnimitāni
Instrumentalcakṣurnimitena cakṣurnimitābhyām cakṣurnimitaiḥ
Dativecakṣurnimitāya cakṣurnimitābhyām cakṣurnimitebhyaḥ
Ablativecakṣurnimitāt cakṣurnimitābhyām cakṣurnimitebhyaḥ
Genitivecakṣurnimitasya cakṣurnimitayoḥ cakṣurnimitānām
Locativecakṣurnimite cakṣurnimitayoḥ cakṣurnimiteṣu

Compound cakṣurnimita -

Adverb -cakṣurnimitam -cakṣurnimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria