Declension table of ?cakṣurnimita

Deva

MasculineSingularDualPlural
Nominativecakṣurnimitaḥ cakṣurnimitau cakṣurnimitāḥ
Vocativecakṣurnimita cakṣurnimitau cakṣurnimitāḥ
Accusativecakṣurnimitam cakṣurnimitau cakṣurnimitān
Instrumentalcakṣurnimitena cakṣurnimitābhyām cakṣurnimitaiḥ cakṣurnimitebhiḥ
Dativecakṣurnimitāya cakṣurnimitābhyām cakṣurnimitebhyaḥ
Ablativecakṣurnimitāt cakṣurnimitābhyām cakṣurnimitebhyaḥ
Genitivecakṣurnimitasya cakṣurnimitayoḥ cakṣurnimitānām
Locativecakṣurnimite cakṣurnimitayoḥ cakṣurnimiteṣu

Compound cakṣurnimita -

Adverb -cakṣurnimitam -cakṣurnimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria