Declension table of ?cakṣurmuṣā

Deva

FeminineSingularDualPlural
Nominativecakṣurmuṣā cakṣurmuṣe cakṣurmuṣāḥ
Vocativecakṣurmuṣe cakṣurmuṣe cakṣurmuṣāḥ
Accusativecakṣurmuṣām cakṣurmuṣe cakṣurmuṣāḥ
Instrumentalcakṣurmuṣayā cakṣurmuṣābhyām cakṣurmuṣābhiḥ
Dativecakṣurmuṣāyai cakṣurmuṣābhyām cakṣurmuṣābhyaḥ
Ablativecakṣurmuṣāyāḥ cakṣurmuṣābhyām cakṣurmuṣābhyaḥ
Genitivecakṣurmuṣāyāḥ cakṣurmuṣayoḥ cakṣurmuṣāṇām
Locativecakṣurmuṣāyām cakṣurmuṣayoḥ cakṣurmuṣāsu

Adverb -cakṣurmuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria