Declension table of ?cakṣurmuṣ

Deva

MasculineSingularDualPlural
Nominativecakṣurmuṭ cakṣurmuṣau cakṣurmuṣaḥ
Vocativecakṣurmuṭ cakṣurmuṣau cakṣurmuṣaḥ
Accusativecakṣurmuṣam cakṣurmuṣau cakṣurmuṣaḥ
Instrumentalcakṣurmuṣā cakṣurmuḍbhyām cakṣurmuḍbhiḥ
Dativecakṣurmuṣe cakṣurmuḍbhyām cakṣurmuḍbhyaḥ
Ablativecakṣurmuṣaḥ cakṣurmuḍbhyām cakṣurmuḍbhyaḥ
Genitivecakṣurmuṣaḥ cakṣurmuṣoḥ cakṣurmuṣām
Locativecakṣurmuṣi cakṣurmuṣoḥ cakṣurmuṭsu

Compound cakṣurmuṭ -

Adverb -cakṣurmuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria