Declension table of ?cakṣurmantra

Deva

NeuterSingularDualPlural
Nominativecakṣurmantram cakṣurmantre cakṣurmantrāṇi
Vocativecakṣurmantra cakṣurmantre cakṣurmantrāṇi
Accusativecakṣurmantram cakṣurmantre cakṣurmantrāṇi
Instrumentalcakṣurmantreṇa cakṣurmantrābhyām cakṣurmantraiḥ
Dativecakṣurmantrāya cakṣurmantrābhyām cakṣurmantrebhyaḥ
Ablativecakṣurmantrāt cakṣurmantrābhyām cakṣurmantrebhyaḥ
Genitivecakṣurmantrasya cakṣurmantrayoḥ cakṣurmantrāṇām
Locativecakṣurmantre cakṣurmantrayoḥ cakṣurmantreṣu

Compound cakṣurmantra -

Adverb -cakṣurmantram -cakṣurmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria