Declension table of ?cakṣurlokā

Deva

FeminineSingularDualPlural
Nominativecakṣurlokā cakṣurloke cakṣurlokāḥ
Vocativecakṣurloke cakṣurloke cakṣurlokāḥ
Accusativecakṣurlokām cakṣurloke cakṣurlokāḥ
Instrumentalcakṣurlokayā cakṣurlokābhyām cakṣurlokābhiḥ
Dativecakṣurlokāyai cakṣurlokābhyām cakṣurlokābhyaḥ
Ablativecakṣurlokāyāḥ cakṣurlokābhyām cakṣurlokābhyaḥ
Genitivecakṣurlokāyāḥ cakṣurlokayoḥ cakṣurlokānām
Locativecakṣurlokāyām cakṣurlokayoḥ cakṣurlokāsu

Adverb -cakṣurlokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria