Declension table of ?cakṣurloka

Deva

MasculineSingularDualPlural
Nominativecakṣurlokaḥ cakṣurlokau cakṣurlokāḥ
Vocativecakṣurloka cakṣurlokau cakṣurlokāḥ
Accusativecakṣurlokam cakṣurlokau cakṣurlokān
Instrumentalcakṣurlokena cakṣurlokābhyām cakṣurlokaiḥ cakṣurlokebhiḥ
Dativecakṣurlokāya cakṣurlokābhyām cakṣurlokebhyaḥ
Ablativecakṣurlokāt cakṣurlokābhyām cakṣurlokebhyaḥ
Genitivecakṣurlokasya cakṣurlokayoḥ cakṣurlokānām
Locativecakṣurloke cakṣurlokayoḥ cakṣurlokeṣu

Compound cakṣurloka -

Adverb -cakṣurlokam -cakṣurlokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria