Declension table of ?cakṣurhan

Deva

MasculineSingularDualPlural
Nominativecakṣurhā cakṣurhaṇau cakṣurhaṇaḥ
Vocativecakṣurhan cakṣurhaṇau cakṣurhaṇaḥ
Accusativecakṣurhaṇam cakṣurhaṇau cakṣurghnaḥ
Instrumentalcakṣurghnā cakṣurhabhyām cakṣurhabhiḥ
Dativecakṣurghne cakṣurhabhyām cakṣurhabhyaḥ
Ablativecakṣurghnaḥ cakṣurhabhyām cakṣurhabhyaḥ
Genitivecakṣurghnaḥ cakṣurghnoḥ cakṣurghnām
Locativecakṣurhaṇi cakṣurghni cakṣurghnoḥ cakṣurhasu

Adverb -cakṣurhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria