Declension table of ?cakṣurgrahaṇa

Deva

NeuterSingularDualPlural
Nominativecakṣurgrahaṇam cakṣurgrahaṇe cakṣurgrahaṇāni
Vocativecakṣurgrahaṇa cakṣurgrahaṇe cakṣurgrahaṇāni
Accusativecakṣurgrahaṇam cakṣurgrahaṇe cakṣurgrahaṇāni
Instrumentalcakṣurgrahaṇena cakṣurgrahaṇābhyām cakṣurgrahaṇaiḥ
Dativecakṣurgrahaṇāya cakṣurgrahaṇābhyām cakṣurgrahaṇebhyaḥ
Ablativecakṣurgrahaṇāt cakṣurgrahaṇābhyām cakṣurgrahaṇebhyaḥ
Genitivecakṣurgrahaṇasya cakṣurgrahaṇayoḥ cakṣurgrahaṇānām
Locativecakṣurgrahaṇe cakṣurgrahaṇayoḥ cakṣurgrahaṇeṣu

Compound cakṣurgrahaṇa -

Adverb -cakṣurgrahaṇam -cakṣurgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria