Declension table of ?cakṣurgocara

Deva

MasculineSingularDualPlural
Nominativecakṣurgocaraḥ cakṣurgocarau cakṣurgocarāḥ
Vocativecakṣurgocara cakṣurgocarau cakṣurgocarāḥ
Accusativecakṣurgocaram cakṣurgocarau cakṣurgocarān
Instrumentalcakṣurgocareṇa cakṣurgocarābhyām cakṣurgocaraiḥ cakṣurgocarebhiḥ
Dativecakṣurgocarāya cakṣurgocarābhyām cakṣurgocarebhyaḥ
Ablativecakṣurgocarāt cakṣurgocarābhyām cakṣurgocarebhyaḥ
Genitivecakṣurgocarasya cakṣurgocarayoḥ cakṣurgocarāṇām
Locativecakṣurgocare cakṣurgocarayoḥ cakṣurgocareṣu

Compound cakṣurgocara -

Adverb -cakṣurgocaram -cakṣurgocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria