Declension table of ?cakṣurdāna

Deva

NeuterSingularDualPlural
Nominativecakṣurdānam cakṣurdāne cakṣurdānāni
Vocativecakṣurdāna cakṣurdāne cakṣurdānāni
Accusativecakṣurdānam cakṣurdāne cakṣurdānāni
Instrumentalcakṣurdānena cakṣurdānābhyām cakṣurdānaiḥ
Dativecakṣurdānāya cakṣurdānābhyām cakṣurdānebhyaḥ
Ablativecakṣurdānāt cakṣurdānābhyām cakṣurdānebhyaḥ
Genitivecakṣurdānasya cakṣurdānayoḥ cakṣurdānānām
Locativecakṣurdāne cakṣurdānayoḥ cakṣurdāneṣu

Compound cakṣurdāna -

Adverb -cakṣurdānam -cakṣurdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria