Declension table of ?cakṣurdā

Deva

MasculineSingularDualPlural
Nominativecakṣurdāḥ cakṣurdau cakṣurdāḥ
Vocativecakṣurdāḥ cakṣurdau cakṣurdāḥ
Accusativecakṣurdām cakṣurdau cakṣurdāḥ cakṣurdaḥ
Instrumentalcakṣurdā cakṣurdābhyām cakṣurdābhiḥ
Dativecakṣurde cakṣurdābhyām cakṣurdābhyaḥ
Ablativecakṣurdaḥ cakṣurdābhyām cakṣurdābhyaḥ
Genitivecakṣurdaḥ cakṣurdoḥ cakṣurdām cakṣurdanām
Locativecakṣurdi cakṣurdoḥ cakṣurdāsu

Compound cakṣurdā -

Adverb -cakṣurdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria