Declension table of ?cakṣurbhṛt

Deva

NeuterSingularDualPlural
Nominativecakṣurbhṛt cakṣurbhṛtī cakṣurbhṛnti
Vocativecakṣurbhṛt cakṣurbhṛtī cakṣurbhṛnti
Accusativecakṣurbhṛt cakṣurbhṛtī cakṣurbhṛnti
Instrumentalcakṣurbhṛtā cakṣurbhṛdbhyām cakṣurbhṛdbhiḥ
Dativecakṣurbhṛte cakṣurbhṛdbhyām cakṣurbhṛdbhyaḥ
Ablativecakṣurbhṛtaḥ cakṣurbhṛdbhyām cakṣurbhṛdbhyaḥ
Genitivecakṣurbhṛtaḥ cakṣurbhṛtoḥ cakṣurbhṛtām
Locativecakṣurbhṛti cakṣurbhṛtoḥ cakṣurbhṛtsu

Compound cakṣurbhṛt -

Adverb -cakṣurbhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria