Declension table of ?cakṣurbhṛt

Deva

MasculineSingularDualPlural
Nominativecakṣurbhṛt cakṣurbhṛtau cakṣurbhṛtaḥ
Vocativecakṣurbhṛt cakṣurbhṛtau cakṣurbhṛtaḥ
Accusativecakṣurbhṛtam cakṣurbhṛtau cakṣurbhṛtaḥ
Instrumentalcakṣurbhṛtā cakṣurbhṛdbhyām cakṣurbhṛdbhiḥ
Dativecakṣurbhṛte cakṣurbhṛdbhyām cakṣurbhṛdbhyaḥ
Ablativecakṣurbhṛtaḥ cakṣurbhṛdbhyām cakṣurbhṛdbhyaḥ
Genitivecakṣurbhṛtaḥ cakṣurbhṛtoḥ cakṣurbhṛtām
Locativecakṣurbhṛti cakṣurbhṛtoḥ cakṣurbhṛtsu

Compound cakṣurbhṛt -

Adverb -cakṣurbhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria