Declension table of ?cakṣurapetā

Deva

FeminineSingularDualPlural
Nominativecakṣurapetā cakṣurapete cakṣurapetāḥ
Vocativecakṣurapete cakṣurapete cakṣurapetāḥ
Accusativecakṣurapetām cakṣurapete cakṣurapetāḥ
Instrumentalcakṣurapetayā cakṣurapetābhyām cakṣurapetābhiḥ
Dativecakṣurapetāyai cakṣurapetābhyām cakṣurapetābhyaḥ
Ablativecakṣurapetāyāḥ cakṣurapetābhyām cakṣurapetābhyaḥ
Genitivecakṣurapetāyāḥ cakṣurapetayoḥ cakṣurapetānām
Locativecakṣurapetāyām cakṣurapetayoḥ cakṣurapetāsu

Adverb -cakṣurapetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria