Declension table of ?cakṣurapeta

Deva

MasculineSingularDualPlural
Nominativecakṣurapetaḥ cakṣurapetau cakṣurapetāḥ
Vocativecakṣurapeta cakṣurapetau cakṣurapetāḥ
Accusativecakṣurapetam cakṣurapetau cakṣurapetān
Instrumentalcakṣurapetena cakṣurapetābhyām cakṣurapetaiḥ cakṣurapetebhiḥ
Dativecakṣurapetāya cakṣurapetābhyām cakṣurapetebhyaḥ
Ablativecakṣurapetāt cakṣurapetābhyām cakṣurapetebhyaḥ
Genitivecakṣurapetasya cakṣurapetayoḥ cakṣurapetānām
Locativecakṣurapete cakṣurapetayoḥ cakṣurapeteṣu

Compound cakṣurapeta -

Adverb -cakṣurapetam -cakṣurapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria