Declension table of ?cakṣupīḍanā

Deva

FeminineSingularDualPlural
Nominativecakṣupīḍanā cakṣupīḍane cakṣupīḍanāḥ
Vocativecakṣupīḍane cakṣupīḍane cakṣupīḍanāḥ
Accusativecakṣupīḍanām cakṣupīḍane cakṣupīḍanāḥ
Instrumentalcakṣupīḍanayā cakṣupīḍanābhyām cakṣupīḍanābhiḥ
Dativecakṣupīḍanāyai cakṣupīḍanābhyām cakṣupīḍanābhyaḥ
Ablativecakṣupīḍanāyāḥ cakṣupīḍanābhyām cakṣupīḍanābhyaḥ
Genitivecakṣupīḍanāyāḥ cakṣupīḍanayoḥ cakṣupīḍanānām
Locativecakṣupīḍanāyām cakṣupīḍanayoḥ cakṣupīḍanāsu

Adverb -cakṣupīḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria