Declension table of ?cakṣunirodha

Deva

MasculineSingularDualPlural
Nominativecakṣunirodhaḥ cakṣunirodhau cakṣunirodhāḥ
Vocativecakṣunirodha cakṣunirodhau cakṣunirodhāḥ
Accusativecakṣunirodham cakṣunirodhau cakṣunirodhān
Instrumentalcakṣunirodhena cakṣunirodhābhyām cakṣunirodhaiḥ cakṣunirodhebhiḥ
Dativecakṣunirodhāya cakṣunirodhābhyām cakṣunirodhebhyaḥ
Ablativecakṣunirodhāt cakṣunirodhābhyām cakṣunirodhebhyaḥ
Genitivecakṣunirodhasya cakṣunirodhayoḥ cakṣunirodhānām
Locativecakṣunirodhe cakṣunirodhayoḥ cakṣunirodheṣu

Compound cakṣunirodha -

Adverb -cakṣunirodham -cakṣunirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria