Declension table of ?cakṣuṣyā

Deva

FeminineSingularDualPlural
Nominativecakṣuṣyā cakṣuṣye cakṣuṣyāḥ
Vocativecakṣuṣye cakṣuṣye cakṣuṣyāḥ
Accusativecakṣuṣyām cakṣuṣye cakṣuṣyāḥ
Instrumentalcakṣuṣyayā cakṣuṣyābhyām cakṣuṣyābhiḥ
Dativecakṣuṣyāyai cakṣuṣyābhyām cakṣuṣyābhyaḥ
Ablativecakṣuṣyāyāḥ cakṣuṣyābhyām cakṣuṣyābhyaḥ
Genitivecakṣuṣyāyāḥ cakṣuṣyayoḥ cakṣuṣyāṇām
Locativecakṣuṣyāyām cakṣuṣyayoḥ cakṣuṣyāsu

Adverb -cakṣuṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria