Declension table of ?cakṣuṣprīti

Deva

FeminineSingularDualPlural
Nominativecakṣuṣprītiḥ cakṣuṣprītī cakṣuṣprītayaḥ
Vocativecakṣuṣprīte cakṣuṣprītī cakṣuṣprītayaḥ
Accusativecakṣuṣprītim cakṣuṣprītī cakṣuṣprītīḥ
Instrumentalcakṣuṣprītyā cakṣuṣprītibhyām cakṣuṣprītibhiḥ
Dativecakṣuṣprītyai cakṣuṣprītaye cakṣuṣprītibhyām cakṣuṣprītibhyaḥ
Ablativecakṣuṣprītyāḥ cakṣuṣprīteḥ cakṣuṣprītibhyām cakṣuṣprītibhyaḥ
Genitivecakṣuṣprītyāḥ cakṣuṣprīteḥ cakṣuṣprītyoḥ cakṣuṣprītīnām
Locativecakṣuṣprītyām cakṣuṣprītau cakṣuṣprītyoḥ cakṣuṣprītiṣu

Compound cakṣuṣprīti -

Adverb -cakṣuṣprīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria