Declension table of ?cakṣuṣpati

Deva

MasculineSingularDualPlural
Nominativecakṣuṣpatiḥ cakṣuṣpatī cakṣuṣpatayaḥ
Vocativecakṣuṣpate cakṣuṣpatī cakṣuṣpatayaḥ
Accusativecakṣuṣpatim cakṣuṣpatī cakṣuṣpatīn
Instrumentalcakṣuṣpatinā cakṣuṣpatibhyām cakṣuṣpatibhiḥ
Dativecakṣuṣpataye cakṣuṣpatibhyām cakṣuṣpatibhyaḥ
Ablativecakṣuṣpateḥ cakṣuṣpatibhyām cakṣuṣpatibhyaḥ
Genitivecakṣuṣpateḥ cakṣuṣpatyoḥ cakṣuṣpatīnām
Locativecakṣuṣpatau cakṣuṣpatyoḥ cakṣuṣpatiṣu

Compound cakṣuṣpati -

Adverb -cakṣuṣpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria