Declension table of ?cakṣuṣpatha

Deva

MasculineSingularDualPlural
Nominativecakṣuṣpathaḥ cakṣuṣpathau cakṣuṣpathāḥ
Vocativecakṣuṣpatha cakṣuṣpathau cakṣuṣpathāḥ
Accusativecakṣuṣpatham cakṣuṣpathau cakṣuṣpathān
Instrumentalcakṣuṣpathena cakṣuṣpathābhyām cakṣuṣpathaiḥ cakṣuṣpathebhiḥ
Dativecakṣuṣpathāya cakṣuṣpathābhyām cakṣuṣpathebhyaḥ
Ablativecakṣuṣpathāt cakṣuṣpathābhyām cakṣuṣpathebhyaḥ
Genitivecakṣuṣpathasya cakṣuṣpathayoḥ cakṣuṣpathānām
Locativecakṣuṣpathe cakṣuṣpathayoḥ cakṣuṣpatheṣu

Compound cakṣuṣpatha -

Adverb -cakṣuṣpatham -cakṣuṣpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria