Declension table of ?cakṣuṣpā

Deva

MasculineSingularDualPlural
Nominativecakṣuṣpāḥ cakṣuṣpau cakṣuṣpāḥ
Vocativecakṣuṣpāḥ cakṣuṣpau cakṣuṣpāḥ
Accusativecakṣuṣpām cakṣuṣpau cakṣuṣpāḥ cakṣuṣpaḥ
Instrumentalcakṣuṣpā cakṣuṣpābhyām cakṣuṣpābhiḥ
Dativecakṣuṣpe cakṣuṣpābhyām cakṣuṣpābhyaḥ
Ablativecakṣuṣpaḥ cakṣuṣpābhyām cakṣuṣpābhyaḥ
Genitivecakṣuṣpaḥ cakṣuṣpoḥ cakṣuṣpām cakṣuṣpaṇām
Locativecakṣuṣpi cakṣuṣpoḥ cakṣuṣpāsu

Compound cakṣuṣpā -

Adverb -cakṣuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria