Declension table of cakṣuṣmattva

Deva

NeuterSingularDualPlural
Nominativecakṣuṣmattvam cakṣuṣmattve cakṣuṣmattvāni
Vocativecakṣuṣmattva cakṣuṣmattve cakṣuṣmattvāni
Accusativecakṣuṣmattvam cakṣuṣmattve cakṣuṣmattvāni
Instrumentalcakṣuṣmattvena cakṣuṣmattvābhyām cakṣuṣmattvaiḥ
Dativecakṣuṣmattvāya cakṣuṣmattvābhyām cakṣuṣmattvebhyaḥ
Ablativecakṣuṣmattvāt cakṣuṣmattvābhyām cakṣuṣmattvebhyaḥ
Genitivecakṣuṣmattvasya cakṣuṣmattvayoḥ cakṣuṣmattvānām
Locativecakṣuṣmattve cakṣuṣmattvayoḥ cakṣuṣmattveṣu

Compound cakṣuṣmattva -

Adverb -cakṣuṣmattvam -cakṣuṣmattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria