Declension table of cakṣuṣmattā

Deva

FeminineSingularDualPlural
Nominativecakṣuṣmattā cakṣuṣmatte cakṣuṣmattāḥ
Vocativecakṣuṣmatte cakṣuṣmatte cakṣuṣmattāḥ
Accusativecakṣuṣmattām cakṣuṣmatte cakṣuṣmattāḥ
Instrumentalcakṣuṣmattayā cakṣuṣmattābhyām cakṣuṣmattābhiḥ
Dativecakṣuṣmattāyai cakṣuṣmattābhyām cakṣuṣmattābhyaḥ
Ablativecakṣuṣmattāyāḥ cakṣuṣmattābhyām cakṣuṣmattābhyaḥ
Genitivecakṣuṣmattāyāḥ cakṣuṣmattayoḥ cakṣuṣmattānām
Locativecakṣuṣmattāyām cakṣuṣmattayoḥ cakṣuṣmattāsu

Adverb -cakṣuṣmattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria