Declension table of ?cakṣuṣkarṇa

Deva

MasculineSingularDualPlural
Nominativecakṣuṣkarṇaḥ cakṣuṣkarṇau cakṣuṣkarṇāḥ
Vocativecakṣuṣkarṇa cakṣuṣkarṇau cakṣuṣkarṇāḥ
Accusativecakṣuṣkarṇam cakṣuṣkarṇau cakṣuṣkarṇān
Instrumentalcakṣuṣkarṇena cakṣuṣkarṇābhyām cakṣuṣkarṇaiḥ cakṣuṣkarṇebhiḥ
Dativecakṣuṣkarṇāya cakṣuṣkarṇābhyām cakṣuṣkarṇebhyaḥ
Ablativecakṣuṣkarṇāt cakṣuṣkarṇābhyām cakṣuṣkarṇebhyaḥ
Genitivecakṣuṣkarṇasya cakṣuṣkarṇayoḥ cakṣuṣkarṇānām
Locativecakṣuṣkarṇe cakṣuṣkarṇayoḥ cakṣuṣkarṇeṣu

Compound cakṣuṣkarṇa -

Adverb -cakṣuṣkarṇam -cakṣuṣkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria