Declension table of ?cakṣuṣkāma

Deva

NeuterSingularDualPlural
Nominativecakṣuṣkāmam cakṣuṣkāme cakṣuṣkāmāṇi
Vocativecakṣuṣkāma cakṣuṣkāme cakṣuṣkāmāṇi
Accusativecakṣuṣkāmam cakṣuṣkāme cakṣuṣkāmāṇi
Instrumentalcakṣuṣkāmeṇa cakṣuṣkāmābhyām cakṣuṣkāmaiḥ
Dativecakṣuṣkāmāya cakṣuṣkāmābhyām cakṣuṣkāmebhyaḥ
Ablativecakṣuṣkāmāt cakṣuṣkāmābhyām cakṣuṣkāmebhyaḥ
Genitivecakṣuṣkāmasya cakṣuṣkāmayoḥ cakṣuṣkāmāṇām
Locativecakṣuṣkāme cakṣuṣkāmayoḥ cakṣuṣkāmeṣu

Compound cakṣuṣkāma -

Adverb -cakṣuṣkāmam -cakṣuṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria