Declension table of ?cakṣuṣa

Deva

NeuterSingularDualPlural
Nominativecakṣuṣam cakṣuṣe cakṣuṣāṇi
Vocativecakṣuṣa cakṣuṣe cakṣuṣāṇi
Accusativecakṣuṣam cakṣuṣe cakṣuṣāṇi
Instrumentalcakṣuṣeṇa cakṣuṣābhyām cakṣuṣaiḥ
Dativecakṣuṣāya cakṣuṣābhyām cakṣuṣebhyaḥ
Ablativecakṣuṣāt cakṣuṣābhyām cakṣuṣebhyaḥ
Genitivecakṣuṣasya cakṣuṣayoḥ cakṣuṣāṇām
Locativecakṣuṣe cakṣuṣayoḥ cakṣuṣeṣu

Compound cakṣuṣa -

Adverb -cakṣuṣam -cakṣuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria