Declension table of ?cakṣuṣa

Deva

MasculineSingularDualPlural
Nominativecakṣuṣaḥ cakṣuṣau cakṣuṣāḥ
Vocativecakṣuṣa cakṣuṣau cakṣuṣāḥ
Accusativecakṣuṣam cakṣuṣau cakṣuṣān
Instrumentalcakṣuṣeṇa cakṣuṣābhyām cakṣuṣaiḥ cakṣuṣebhiḥ
Dativecakṣuṣāya cakṣuṣābhyām cakṣuṣebhyaḥ
Ablativecakṣuṣāt cakṣuṣābhyām cakṣuṣebhyaḥ
Genitivecakṣuṣasya cakṣuṣayoḥ cakṣuṣāṇām
Locativecakṣuṣe cakṣuṣayoḥ cakṣuṣeṣu

Compound cakṣuṣa -

Adverb -cakṣuṣam -cakṣuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria