Declension table of ?cakṣuṣṭva

Deva

NeuterSingularDualPlural
Nominativecakṣuṣṭvam cakṣuṣṭve cakṣuṣṭvāni
Vocativecakṣuṣṭva cakṣuṣṭve cakṣuṣṭvāni
Accusativecakṣuṣṭvam cakṣuṣṭve cakṣuṣṭvāni
Instrumentalcakṣuṣṭvena cakṣuṣṭvābhyām cakṣuṣṭvaiḥ
Dativecakṣuṣṭvāya cakṣuṣṭvābhyām cakṣuṣṭvebhyaḥ
Ablativecakṣuṣṭvāt cakṣuṣṭvābhyām cakṣuṣṭvebhyaḥ
Genitivecakṣuṣṭvasya cakṣuṣṭvayoḥ cakṣuṣṭvānām
Locativecakṣuṣṭve cakṣuṣṭvayoḥ cakṣuṣṭveṣu

Compound cakṣuṣṭva -

Adverb -cakṣuṣṭvam -cakṣuṣṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria