Declension table of ?cakṣuḥśruti

Deva

MasculineSingularDualPlural
Nominativecakṣuḥśrutiḥ cakṣuḥśrutī cakṣuḥśrutayaḥ
Vocativecakṣuḥśrute cakṣuḥśrutī cakṣuḥśrutayaḥ
Accusativecakṣuḥśrutim cakṣuḥśrutī cakṣuḥśrutīn
Instrumentalcakṣuḥśrutinā cakṣuḥśrutibhyām cakṣuḥśrutibhiḥ
Dativecakṣuḥśrutaye cakṣuḥśrutibhyām cakṣuḥśrutibhyaḥ
Ablativecakṣuḥśruteḥ cakṣuḥśrutibhyām cakṣuḥśrutibhyaḥ
Genitivecakṣuḥśruteḥ cakṣuḥśrutyoḥ cakṣuḥśrutīnām
Locativecakṣuḥśrutau cakṣuḥśrutyoḥ cakṣuḥśrutiṣu

Compound cakṣuḥśruti -

Adverb -cakṣuḥśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria