Declension table of cakṣuḥśrotra

Deva

MasculineSingularDualPlural
Nominativecakṣuḥśrotraḥ cakṣuḥśrotrau cakṣuḥśrotrāḥ
Vocativecakṣuḥśrotra cakṣuḥśrotrau cakṣuḥśrotrāḥ
Accusativecakṣuḥśrotram cakṣuḥśrotrau cakṣuḥśrotrān
Instrumentalcakṣuḥśrotreṇa cakṣuḥśrotrābhyām cakṣuḥśrotraiḥ cakṣuḥśrotrebhiḥ
Dativecakṣuḥśrotrāya cakṣuḥśrotrābhyām cakṣuḥśrotrebhyaḥ
Ablativecakṣuḥśrotrāt cakṣuḥśrotrābhyām cakṣuḥśrotrebhyaḥ
Genitivecakṣuḥśrotrasya cakṣuḥśrotrayoḥ cakṣuḥśrotrāṇām
Locativecakṣuḥśrotre cakṣuḥśrotrayoḥ cakṣuḥśrotreṣu

Compound cakṣuḥśrotra -

Adverb -cakṣuḥśrotram -cakṣuḥśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria