Declension table of ?cakṣu

Deva

MasculineSingularDualPlural
Nominativecakṣuḥ cakṣū cakṣavaḥ
Vocativecakṣo cakṣū cakṣavaḥ
Accusativecakṣum cakṣū cakṣūn
Instrumentalcakṣuṇā cakṣubhyām cakṣubhiḥ
Dativecakṣave cakṣubhyām cakṣubhyaḥ
Ablativecakṣoḥ cakṣubhyām cakṣubhyaḥ
Genitivecakṣoḥ cakṣvoḥ cakṣūṇām
Locativecakṣau cakṣvoḥ cakṣuṣu

Compound cakṣu -

Adverb -cakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria