Declension table of ?cakṣorākṣī

Deva

FeminineSingularDualPlural
Nominativecakṣorākṣī cakṣorākṣyau cakṣorākṣyaḥ
Vocativecakṣorākṣi cakṣorākṣyau cakṣorākṣyaḥ
Accusativecakṣorākṣīm cakṣorākṣyau cakṣorākṣīḥ
Instrumentalcakṣorākṣyā cakṣorākṣībhyām cakṣorākṣībhiḥ
Dativecakṣorākṣyai cakṣorākṣībhyām cakṣorākṣībhyaḥ
Ablativecakṣorākṣyāḥ cakṣorākṣībhyām cakṣorākṣībhyaḥ
Genitivecakṣorākṣyāḥ cakṣorākṣyoḥ cakṣorākṣīṇām
Locativecakṣorākṣyām cakṣorākṣyoḥ cakṣorākṣīṣu

Compound cakṣorākṣi - cakṣorākṣī -

Adverb -cakṣorākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria