Declension table of ?cakṣan

Deva

NeuterSingularDualPlural
Nominativecakṣa cakṣṇī cakṣaṇī cakṣāṇi
Vocativecakṣan cakṣa cakṣṇī cakṣaṇī cakṣāṇi
Accusativecakṣa cakṣṇī cakṣaṇī cakṣāṇi
Instrumentalcakṣṇā cakṣabhyām cakṣabhiḥ
Dativecakṣṇe cakṣabhyām cakṣabhyaḥ
Ablativecakṣṇaḥ cakṣabhyām cakṣabhyaḥ
Genitivecakṣṇaḥ cakṣṇoḥ cakṣṇām
Locativecakṣṇi cakṣaṇi cakṣṇoḥ cakṣasu

Compound cakṣa -

Adverb -cakṣa -cakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria