Declension table of ?cakṣaṇa

Deva

NeuterSingularDualPlural
Nominativecakṣaṇam cakṣaṇe cakṣaṇāni
Vocativecakṣaṇa cakṣaṇe cakṣaṇāni
Accusativecakṣaṇam cakṣaṇe cakṣaṇāni
Instrumentalcakṣaṇena cakṣaṇābhyām cakṣaṇaiḥ
Dativecakṣaṇāya cakṣaṇābhyām cakṣaṇebhyaḥ
Ablativecakṣaṇāt cakṣaṇābhyām cakṣaṇebhyaḥ
Genitivecakṣaṇasya cakṣaṇayoḥ cakṣaṇānām
Locativecakṣaṇe cakṣaṇayoḥ cakṣaṇeṣu

Compound cakṣaṇa -

Adverb -cakṣaṇam -cakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria