Declension table of ?cakṛvat

Deva

NeuterSingularDualPlural
Nominativecakṛvat cakṛvantī cakṛvatī cakṛvanti
Vocativecakṛvat cakṛvantī cakṛvatī cakṛvanti
Accusativecakṛvat cakṛvantī cakṛvatī cakṛvanti
Instrumentalcakṛvatā cakṛvadbhyām cakṛvadbhiḥ
Dativecakṛvate cakṛvadbhyām cakṛvadbhyaḥ
Ablativecakṛvataḥ cakṛvadbhyām cakṛvadbhyaḥ
Genitivecakṛvataḥ cakṛvatoḥ cakṛvatām
Locativecakṛvati cakṛvatoḥ cakṛvatsu

Adverb -cakṛvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria