Declension table of ?caityaśaila

Deva

MasculineSingularDualPlural
Nominativecaityaśailaḥ caityaśailau caityaśailāḥ
Vocativecaityaśaila caityaśailau caityaśailāḥ
Accusativecaityaśailam caityaśailau caityaśailān
Instrumentalcaityaśailena caityaśailābhyām caityaśailaiḥ caityaśailebhiḥ
Dativecaityaśailāya caityaśailābhyām caityaśailebhyaḥ
Ablativecaityaśailāt caityaśailābhyām caityaśailebhyaḥ
Genitivecaityaśailasya caityaśailayoḥ caityaśailānām
Locativecaityaśaile caityaśailayoḥ caityaśaileṣu

Compound caityaśaila -

Adverb -caityaśailam -caityaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria